Original

तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् ।अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥ १६ ॥

Segmented

तत् श्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् अब्रुवन्तो मुखम् राज्ञः समुदैक्षन्त भारत

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
अब्रुवन्तो अब्रुवत् pos=a,g=m,c=1,n=p
मुखम् मुख pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
समुदैक्षन्त समुदीक्ष् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s