Original

न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः ।यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ॥ १४ ॥

Segmented

न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः यत् पापम् यत् न कल्याणम् सर्वम् तस्मिन् प्रतिष्ठितम्

Analysis

Word Lemma Parse
pos=i
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
पापम् पाप pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part