Original

किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः ।संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥ १३ ॥

Segmented

किम् च तेन मया उक्तेन यानि अभाषन्त कौरवाः संक्षेपेण दुरात्मा असौ न युक्तम् त्वयि वर्तते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
यानि यद् pos=n,g=n,c=2,n=p
अभाषन्त भाष् pos=v,p=3,n=p,l=lan
कौरवाः कौरव pos=n,g=m,c=1,n=p
संक्षेपेण संक्षेप pos=n,g=m,c=3,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat