Original

शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥ १२ ॥

Segmented

शकुनिः सौबलः च एव कर्ण-दुःशासनौ अपि त्वे अयुक्तानि अभाषन्त मूढा मूढम् अमर्षणम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्ण कर्ण pos=n,comp=y
दुःशासनौ दुःशासन pos=n,g=m,c=1,n=d
अपि अपि pos=i
त्वे त्वद् pos=n,g=,c=7,n=s
अयुक्तानि अयुक्त pos=a,g=n,c=2,n=p
अभाषन्त भाष् pos=v,p=3,n=p,l=lan
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s