Original

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः ।सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥ ११ ॥

Segmented

न च भीष्मो न च द्रोणो युक्तम् तत्र आहतुः वचः सर्वे तम् अनुवर्तन्ते ऋते विदुरम् अच्युत

Analysis

Word Lemma Parse
pos=i
pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
आहतुः अह् pos=v,p=3,n=d,l=lit
वचः वचस् pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
ऋते ऋते pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s