Original

बन्धमाज्ञापयामास मम चापि सुयोधनः ।न च तं लब्धवान्कामं दुरात्मा शासनातिगः ॥ १० ॥

Segmented

बन्धम् आज्ञापयामास मम च अपि सुयोधनः न च तम् लब्धवान् कामम् दुरात्मा शासन-अतिगः

Analysis

Word Lemma Parse
बन्धम् बन्ध pos=n,g=m,c=2,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
शासन शासन pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s