Original

वैशंपायन उवाच ।वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः ।पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥ १ ॥

Segmented

वैशंपायन उवाच वासुदेवस्य तद् वाक्यम् अनुस्मृत्य युधिष्ठिरः पुनः पप्रच्छ वार्ष्णेयम् कथम् मन्दो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अनुस्मृत्य अनुस्मृ pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
मन्दो मन्द pos=a,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s