Original

अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥ ९ ॥

Segmented

अकृतेन एव कार्येण गतः पार्थान् अधोक्षजः स एनान् मन्युना आविष्टः ध्रुवम् वक्ष्यति असंशयम्

Analysis

Word Lemma Parse
अकृतेन अकृत pos=a,g=n,c=3,n=s
एव एव pos=i
कार्येण कार्य pos=n,g=n,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अधोक्षजः अधोक्षज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एनान् एनद् pos=n,g=m,c=2,n=p
मन्युना मन्यु pos=n,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i