Original

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥ ७ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् विस्तरेण तपोधन कुरूणाम् पाण्डवानाम् च यद् यद् आसीद् विचेष्टितम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विचेष्टितम् विचेष्टित pos=n,g=n,c=1,n=s