Original

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।युयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥ ६ ॥

Segmented

धृष्टद्युम्नः च पाञ्चाल्यः शिखण्डी च महा-रथः युयुधानः च विक्रान्तो देवैः अपि दुरासदः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदः दुरासद pos=a,g=m,c=1,n=s