Original

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥ ४ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् विस्तरेण तपोधन संभ्रमे तुमुले तस्मिन् यदा आसीत् कुरुजाङ्गले

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
संभ्रमे सम्भ्रम pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
यदा यदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कुरुजाङ्गले कुरुजाङ्गल pos=n,g=n,c=7,n=s