Original

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः ।श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥ ३ ॥

Segmented

महा-इन्द्रम् इव च आदित्यैः अभिगुप्तम् महा-रथैः श्रुत्वा दुर्योधनो राजा किम् कार्यम् प्रत्यपद्यत

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
pos=i
आदित्यैः आदित्य pos=n,g=m,c=3,n=p
अभिगुप्तम् अभिगुप् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
श्रुत्वा श्रु pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan