Original

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥ २७ ॥

Segmented

योध-चन्द्र-उदय-उद्भूतः कुरु-राज-महार्णवः अदृश्यत तदा राजन् चन्द्र-उदये इव अर्णवः

Analysis

Word Lemma Parse
योध योध pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
उद्भूतः उद्भू pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
राज राजन् pos=n,comp=y
महार्णवः महार्णव pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चन्द्र चन्द्र pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
इव इव pos=i
अर्णवः अर्णव pos=n,g=m,c=1,n=s