Original

जनौघसलिलावर्तो रथनागाश्वमीनवान् ।शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् ॥ २५ ॥

Segmented

जन-ओघ-सलिल-आवर्तः रथ-नाग-अश्व-मीनवत् शङ्ख-दुन्दुभि-निर्घोषः कोश-संचय-रत्नवत्

Analysis

Word Lemma Parse
जन जन pos=n,comp=y
ओघ ओघ pos=n,comp=y
सलिल सलिल pos=n,comp=y
आवर्तः आवर्त pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
मीनवत् मीनवत् pos=a,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
कोश कोश pos=n,comp=y
संचय संचय pos=n,comp=y
रत्नवत् रत्नवत् pos=a,g=m,c=1,n=s