Original

तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥ २४ ॥

Segmented

तद् उत्सव इव उदग्रम् सम्प्रहृः-नर-आवृतम् नगरम् धार्तराष्ट्रस्य भारत आसीत् समाकुलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उत्सव उत्सव pos=n,g=m,c=7,n=s
इव इव pos=i
उदग्रम् उदग्र pos=a,g=n,c=1,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
नर नर pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समाकुलम् समाकुल pos=a,g=n,c=1,n=s