Original

ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः ।सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥ २१ ॥

Segmented

ते रथान् रथिनः श्रेष्ठा हयान् च हय-कोविदाः सज्जयन्ति स्म नागान् च नाग-शिक्षासु निष्ठिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
रथिनः रथिन् pos=a,g=m,c=1,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
हय हय pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
सज्जयन्ति सज्जय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
नाग नाग pos=n,comp=y
शिक्षासु शिक्षा pos=n,g=f,c=7,n=p
निष्ठिताः निष्ठा pos=va,g=m,c=1,n=p,f=part