Original

उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः ।अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥ २० ॥

Segmented

उष्णीषाणि नियच्छन्तः पुण्डरीक-निभैः करैः अन्तरीय-उत्तरीयानि भूषणानि च सर्वशः

Analysis

Word Lemma Parse
उष्णीषाणि उष्णीष pos=n,g=n,c=2,n=p
नियच्छन्तः नियम् pos=va,g=m,c=1,n=p,f=part
पुण्डरीक पुण्डरीक pos=n,comp=y
निभैः निभ pos=a,g=m,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p
अन्तरीय अन्तरीय pos=n,comp=y
उत्तरीयानि उत्तरीय pos=n,g=n,c=2,n=p
भूषणानि भूषण pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i