Original

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥ २ ॥

Segmented

विराट-द्रुपदाभ्याम् च स पुत्राभ्याम् समन्वितम् केकयैः वृष्णिभिः च एव पार्थिवैः शतशो वृतम्

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
द्रुपदाभ्याम् द्रुपद pos=n,g=m,c=3,n=d
pos=i
pos=i
पुत्राभ्याम् पुत्र pos=n,g=m,c=3,n=d
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
केकयैः केकय pos=n,g=m,c=3,n=p
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
शतशो शतशस् pos=i
वृतम् वृ pos=va,g=m,c=2,n=s,f=part