Original

ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ।आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥ १८ ॥

Segmented

ततस् ते पार्थिवाः सर्वे तत् श्रुत्वा राज-शासनम् आसनेभ्यो महार्हेभ्य उदतिष्ठन्न् अमर्षिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
आसनेभ्यो आसन pos=n,g=n,c=5,n=p
महार्हेभ्य महार्ह pos=a,g=n,c=5,n=p
उदतिष्ठन्न् उत्था pos=v,p=3,n=p,l=lan
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p