Original

समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ।प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥ १६ ॥

Segmented

समाः च तेषाम् पन्थानः क्रियन्ताम् नगराद् बहिः प्रयाणम् घुष्यताम् अद्य श्वोभूत इति माचिरम्

Analysis

Word Lemma Parse
समाः सम pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पन्थानः पथिन् pos=n,g=,c=1,n=p
क्रियन्ताम् कृ pos=v,p=3,n=p,l=lot
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i
प्रयाणम् प्रयाण pos=n,g=n,c=1,n=s
घुष्यताम् घुष् pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
श्वोभूत श्वोभूत pos=a,g=n,c=7,n=s
इति इति pos=i
माचिरम् माचिरम् pos=i