Original

आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः ।अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ।विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥ १५ ॥

Segmented

आसन्न-जल-काष्ठानि शतशो ऽथ सहस्रशः अच्छेद्य-आहार-मार्गानि रत्न-उच्चय-चितानि च विविध-आयुध-पूर्णानि पताका-ध्वजवत् च

Analysis

Word Lemma Parse
आसन्न आसद् pos=va,comp=y,f=part
जल जल pos=n,comp=y
काष्ठानि काष्ठ pos=n,g=n,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
अच्छेद्य अच्छेद्य pos=a,comp=y
आहार आहार pos=n,comp=y
मार्गानि मार्ग pos=n,g=n,c=1,n=p
रत्न रत्न pos=n,comp=y
उच्चय उच्चय pos=n,comp=y
चितानि चि pos=va,g=n,c=1,n=p,f=part
pos=i
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
पताका पताका pos=n,comp=y
ध्वजवत् ध्वजवत् pos=a,g=n,c=1,n=p
pos=i