Original

विराटद्रुपदौ चैव कृतवैरौ मया सह ।तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥ १२ ॥

Segmented

विराट-द्रुपदौ च एव कृत-वैरौ मया सह तौ च सेना-प्रणेतृ वासुदेव-वश-अनुगौ

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
वैरौ वैर pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
तौ तद् pos=n,g=m,c=1,n=d
pos=i
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=1,n=d
वासुदेव वासुदेव pos=n,comp=y
वश वश pos=n,comp=y
अनुगौ अनुग pos=a,g=m,c=1,n=d