Original

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥ १० ॥

Segmented

इष्टो हि वासुदेवस्य पाण्डवैः मम विग्रहः भीमसेन-अर्जुनौ च एव दाशार्हस्य मते स्थितौ

Analysis

Word Lemma Parse
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
मम मद् pos=n,g=,c=6,n=s
विग्रहः विग्रह pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
दाशार्हस्य दाशार्ह pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part