Original

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः ।तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥ ९ ॥

Segmented

यदा न आद्रियते वाक्यम् साम-पूर्वम् सुयोधनः तदा मया समानीय भेदिताः सर्व-पार्थिवाः

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
आद्रियते आदृ pos=v,p=3,n=s,l=lat
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
साम सामन् pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
मया मद् pos=n,g=,c=3,n=s
समानीय समानी pos=vi
भेदिताः भेदय् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p