Original

उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च ।गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ।एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥ ६ ॥

Segmented

उक्तम् भीष्मेण यद् वाक्यम् द्रोणेन विदुरेण च गान्धार्या धृतराष्ट्रेण समक्षम् मम भारत एतत् ते कथितम् राजन् यत् वृत्तम् कुरु-संसदि

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
समक्षम् समक्ष pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s