Original

अक्षौहिण्यो दशैका च पार्थिवानां समागताः ।तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ।यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ॥ ५ ॥

Segmented

अक्षौहिण्यो दश एका च पार्थिवानाम् समागताः तासाम् प्रमुखतो भीष्मः ताल-केतुः व्यरोचत यद् अत्र युक्तम् प्राप्तम् च तद् विधत्स्व विशाम् पते

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
एका एक pos=n,g=f,c=1,n=s
pos=i
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
समागताः समागम् pos=va,g=f,c=1,n=p,f=part
तासाम् तद् pos=n,g=f,c=6,n=p
प्रमुखतो प्रमुखतस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ताल ताल pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=2,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s