Original

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः ।भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥ ४ ॥

Segmented

ततस् ते पृथिवीपालाः प्रययुः सह सैनिकाः भीष्मम् सेनापतिम् कृत्वा संहृष्टाः काल-चोदिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part