Original

अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः ।प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥ ३ ॥

Segmented

अज्ञापयत् च राज्ञः तान् पार्थिवान् दुष्ट-चेतसः प्रयाध्वम् वै कुरुक्षेत्रम् पुष्यो अद्य इति पुनः पुनः

Analysis

Word Lemma Parse
अज्ञापयत् ज्ञापय् pos=v,p=3,n=s,l=lan
pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
दुष्ट दुष् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
प्रयाध्वम् प्रया pos=v,p=2,n=p,l=lot
वै वै pos=i
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
पुष्यो पुष्य pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i