Original

अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः ।अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥ २ ॥

Segmented

अवधूय उत्थितः क्रुद्धो रोषात् संरक्त-लोचनः अन्वद्रवन्त तम् पश्चाद् राजानः त्यक्त-जीविताः

Analysis

Word Lemma Parse
अवधूय अवधू pos=vi
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रोषात् रोष pos=n,g=m,c=5,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
अन्वद्रवन्त अनुद्रु pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
पश्चाद् पश्चात् pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p