Original

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव ।विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥ १९ ॥

Segmented

न ते राज्यम् प्रयच्छन्ति विना युद्धेन पाण्डव विनाश-हेतवः सर्वे प्रत्युपस्थित-मृत्यवः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
विना विना pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
विनाश विनाश pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्युपस्थित प्रत्युपस्था pos=va,comp=y,f=part
मृत्यवः मृत्यु pos=n,g=m,c=1,n=p