Original

एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत ।दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥ १७ ॥

Segmented

एवम् उक्तवान् तु दुष्ट-आत्मा न एव भावम् व्यमुञ्चत दण्डम् चतुर्थम् पश्यामि तेषु पापेषु न अन्यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भावम् भाव pos=n,g=m,c=2,n=s
व्यमुञ्चत विमुच् pos=v,p=3,n=s,l=lan
दण्डम् दण्ड pos=n,g=m,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
पापेषु पाप pos=a,g=m,c=7,n=p
pos=i
अन्यथा अन्यथा pos=i