Original

सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय ।अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥ १६ ॥

Segmented

सर्वम् भवतु ते राज्यम् पञ्च ग्रामान् विसर्जय अवश्यम् भरणीया हि पितुः ते राज-सत्तम

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
विसर्जय विसर्जय् pos=v,p=2,n=s,l=lot
अवश्यम् अवश्यम् pos=i
भरणीया भृ pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s