Original

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च ।यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् ॥ १५ ॥

Segmented

प्रयच्छन्तु च ते राज्यम् अनीशाः ते भवन्तु च यथा आह राजा गाङ्गेयो विदुरः च तथा अस्तु तत्

Analysis

Word Lemma Parse
प्रयच्छन्तु प्रयम् pos=v,p=3,n=p,l=lot
pos=i
ते त्वद् pos=n,g=,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनीशाः अनीश pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
pos=i
यथा यथा pos=i
आह अह् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s