Original

ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च ।तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥ १४ ॥

Segmented

ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम् अधस् चराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
बाला बाल pos=n,g=m,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
तिष्ठेयुः स्था pos=v,p=3,n=p,l=vidhilin
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हित्वा हा pos=vi
मानम् मान pos=n,g=m,c=2,n=s
अधस् अधस् pos=i
चराः चर pos=a,g=m,c=1,n=p