Original

पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम् ।अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ॥ १३ ॥

Segmented

पुनः साम-अभिसंयुक्तम् संप्रदानम् अथ अब्रुवम् अभेदात् कुरु-वंशस्य कार्य-योगात् तथा एव च

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
साम सामन् pos=n,comp=y
अभिसंयुक्तम् अभिसंयुज् pos=va,g=n,c=2,n=s,f=part
संप्रदानम् सम्प्रदान pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
अभेदात् अभेद pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
कार्य कार्य pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
pos=i