Original

न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः ।भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ॥ १२ ॥

Segmented

न्यून-ताम् धार्तराष्ट्राणाम् निन्दाम् च एव पुनः पुनः भेदयित्वा नृपान् सर्वान् वाग्भिः मन्त्रेण च असकृत्

Analysis

Word Lemma Parse
न्यून न्यून pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
भेदयित्वा भेदय् pos=vi
नृपान् नृप pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
pos=i
असकृत् असकृत् pos=i