Original

भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् ।राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥ ११ ॥

Segmented

भर्त्सयित्वा तु राज्ञः तान् तृणीकृत्य सुयोधनम् राधेयम् भीषयित्वा च सौबलम् च पुनः पुनः

Analysis

Word Lemma Parse
भर्त्सयित्वा भर्त्सय् pos=vi
तु तु pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तृणीकृत्य तृणीकृ pos=vi
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
भीषयित्वा भीषय् pos=vi
pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i