Original

वासुदेव उवाच ।एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च ।गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत ॥ १ ॥

Segmented

वासुदेव उवाच एवम् उक्ते तु भीष्मेण द्रोणेन विदुरेण च गान्धार्या धृतराष्ट्रेण न च मन्दो ऽन्वबुध्यत

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
pos=i
pos=i
मन्दो मन्द pos=a,g=m,c=1,n=s
ऽन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan