Original

पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली ।वशे कृत्वा स नृपतीनवसन्नागसाह्वये ॥ ९ ॥

Segmented

पृथिव्याम् चतुः-अन्तायाम् यदुः एव अभवत् बली वशे कृत्वा स नृपतीन् अवसत् नागसाह्वये

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
चतुः चतुर् pos=n,comp=y
अन्तायाम् अन्त pos=n,g=f,c=7,n=s
यदुः यदु pos=n,g=m,c=1,n=s
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
नृपतीन् नृपति pos=n,g=m,c=2,n=p
अवसत् वस् pos=v,p=3,n=s,l=lan
नागसाह्वये नागसाह्वय pos=n,g=n,c=7,n=s