Original

न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः ।अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥ ८ ॥

Segmented

न च अतिष्ठत् पितुः शास्त्रे बल-दर्प-विमोहितः अवमेने च पितरम् भ्रातॄन् च अपि अपराजितः

Analysis

Word Lemma Parse
pos=i
pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
पितुः पितृ pos=n,g=m,c=6,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
बल बल pos=n,comp=y
दर्प दर्प pos=n,comp=y
विमोहितः विमोहय् pos=va,g=m,c=1,n=s,f=part
अवमेने अवमन् pos=v,p=3,n=s,l=lit
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s