Original

पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः ।शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः ॥ ५ ॥

Segmented

पूरुः यवीयान् च ततो यो ऽस्माकम् वंश-वर्धनः शर्मिष्ठायाः सम्प्रसूतो दुहितुः वृषपर्वणः

Analysis

Word Lemma Parse
पूरुः पूरु pos=n,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
वंश वंश pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
शर्मिष्ठायाः शर्मिष्ठा pos=n,g=f,c=6,n=s
सम्प्रसूतो सम्प्रसू pos=va,g=m,c=1,n=s,f=part
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s