Original

तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः ।तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥ ४ ॥

Segmented

तस्य पुत्रा बभूवुः च पञ्च राजर्षि-सत्तमाः तेषाम् यदुः महा-तेजाः ज्येष्ठः समभवत् प्रभुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राजर्षि राजर्षि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
यदुः यदु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s