Original

प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्वं सपरिच्छदं च ।ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र ॥ ३५ ॥

Segmented

प्रयच्छ राज्य-अर्धम् अपेत-मोहः स वाहनम् त्वम् स परिच्छदम् च ततो ऽवशेषम् तव जीवितस्य सह अनुजस्य एव भवेत् नरेन्द्र

Analysis

Word Lemma Parse
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
राज्य राज्य pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
मोहः मोह pos=n,g=m,c=1,n=s
pos=i
वाहनम् वाहन pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
परिच्छदम् परिच्छद pos=n,g=n,c=2,n=s
pos=i
ततो ततस् pos=i
ऽवशेषम् अवशेष pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
सह सह pos=i
अनुजस्य अनुज pos=n,g=m,c=6,n=s
एव एव pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s