Original

अराजपुत्रस्त्वमनार्यवृत्तो लुब्धस्तथा बन्धुषु पापबुद्धिः ।क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥ ३४ ॥

Segmented

अ राज-पुत्रः त्वम् अनार्य-वृत्तः लुब्धः तथा बन्धुषु पाप-बुद्धिः क्रम-आगतम् राज्यम् इदम् परेषाम् हर्तुम् कथम् शक्ष्यसि दुर्विनीतः

Analysis

Word Lemma Parse
pos=i
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनार्य अनार्य pos=a,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
पाप पाप pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
क्रम क्रम pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
हर्तुम् हृ pos=vi
कथम् कथम् pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
दुर्विनीतः दुर्विनीत pos=a,g=m,c=1,n=s