Original

क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः ।भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥ ३३ ॥

Segmented

क्षमा तितिक्षा दम आर्जवम् च सत्य-व्रत-त्वम् श्रुतम् अप्रमादः भूत-अनुकम्पा हि अनुशासनम् च युधिष्ठिरे राज-गुणाः समस्ताः

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,g=f,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
दम दम pos=n,g=m,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
pos=i
सत्य सत्य pos=n,comp=y
व्रत व्रत pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
अनुकम्पा अनुकम्पा pos=n,g=f,c=1,n=s
हि हि pos=i
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s
pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p