Original

युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य ।स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः ॥ ३१ ॥

Segmented

युधिष्ठिरो राज-पुत्रः महात्मा न्याय-आगतम् राज्यम् इदम् च तस्य स कौरवस्य अस्य जनस्य भर्ता प्रशासिता च एव महा-अनुभावः

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
न्याय न्याय pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
कौरवस्य कौरव pos=a,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
प्रशासिता प्रशासितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s