Original

पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ।मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ॥ ३० ॥

Segmented

पाण्डुः तु राज्यम् सम्प्राप्तः कनीयान् अपि सन् नृपः विनाशे तस्य पुत्राणाम् इदम् राज्यम् अरिंदम मयि अभागिनि राज्याय कथम् त्वम् राज्यम् इच्छसि

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
तु तु pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
विनाशे विनाश pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
अभागिनि अभागिन् pos=a,g=m,c=7,n=s
राज्याय राज्य pos=n,g=n,c=4,n=s
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat