Original

सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ॥ ३ ॥

Segmented

सोमः प्रजापतिः पूर्वम् कुरूणाम् वंश-वर्धनः सोमाद् बभूव षष्ठो वै ययातिः नहुष-आत्मजः

Analysis

Word Lemma Parse
सोमः सोम pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वंश वंश pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
सोमाद् सोम pos=n,g=m,c=5,n=s
बभूव भू pos=v,p=3,n=s,l=lit
षष्ठो षष्ठ pos=a,g=m,c=1,n=s
वै वै pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुष नहुष pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s