Original

तथैवाहं मतिमता परिचिन्त्येह पाण्डुना ।ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥ २९ ॥

Segmented

तथा एव अहम् मतिमता परिचिन्त्य इह पाण्डुना ज्येष्ठः प्रभ्रंशितो राज्यात् हीन-अङ्गः इति भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
मतिमता मतिमत् pos=a,g=m,c=3,n=s
परिचिन्त्य परिचिन्तय् pos=vi
इह इह pos=i
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
प्रभ्रंशितो प्रभ्रंशय् pos=va,g=m,c=1,n=s,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
हीन हा pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s