Original

बाह्लीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः ।पितर्युपरते राजन्राजा राज्यमकारयत् ॥ २८ ॥

Segmented

बाह्लीकेन तु अनुज्ञातः शंतनुः लोक-विश्रुतः पितरि उपरते राजन् राजा राज्यम् अकारयत्

Analysis

Word Lemma Parse
बाह्लीकेन वाह्लीक pos=n,g=m,c=3,n=s
तु तु pos=i
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
शंतनुः शंतनु pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan